Original

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥ २४ ॥

Segmented

एवम् वै भाव्यम् एतेन क्षयम् यास्यन्ति कौरवाः यथा त्वम् भाषसे कर्ण दैवम् तु बलवत्तरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वै वै pos=i
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
एतेन एतद् pos=n,g=m,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
कौरवाः कौरव pos=n,g=m,c=1,n=p
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
तु तु pos=i
बलवत्तरम् बलवत्तर pos=a,g=n,c=1,n=s