Original

वैशंपायन उवाच ।इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती ।उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ॥ २३ ॥

Segmented

वैशंपायन उवाच इति कर्ण-वचः श्रुत्वा कुन्ती दुःखात् प्रवेपती उवाच पुत्रम् आश्लिष्य कर्णम् धैर्याद् अकम्पितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
कर्ण कर्ण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
प्रवेपती प्रविप् pos=va,g=f,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
अकम्पितम् अकम्पित pos=a,g=m,c=2,n=s