Original

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥ २२ ॥

Segmented

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि निरर्जुनाः स कर्णाः वा स अर्जुनाः वा हते मयि

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जातु जातु pos=i
नशिष्यन्ति नश् pos=v,p=3,n=p,l=lrt
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
निरर्जुनाः निरर्जुन pos=a,g=m,c=1,n=p
pos=i
कर्णाः कर्ण pos=n,g=m,c=1,n=p
वा वा pos=i
pos=i
अर्जुनाः अर्जुन pos=n,g=m,c=1,n=p
वा वा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s