Original

अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले ।अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया ।यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ २१ ॥

Segmented

अर्जुनेन समम् युद्धम् मम यौधिष्ठिरे बले अर्जुनम् हि निहत्य आजौ सम्प्राप्तम् स्यात् फलम् मया यशसा च अपि युज्येयम् निहतः सव्यसाचिना

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
हि हि pos=i
निहत्य निहन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
युज्येयम् युज् pos=v,p=1,n=s,l=vidhilin
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s