Original

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु ।श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥ २ ॥

Segmented

सत्यम् आह पृथा वाक्यम् कर्ण मातृ-वचः कुरु श्रेयः ते स्यात् नर-व्याघ्र सर्वम् आचरतः तथा

Analysis

Word Lemma Parse
सत्यम् सत्य pos=a,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पृथा पृथा pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
मातृ मातृ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचरतः आचर् pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i