Original

आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् ।अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥ १९ ॥

Segmented

आनृशंस्यम् अथो वृत्तम् रक्षन् सत्-पुरुष-उचितम् अतो अर्थ-करम् अपि एतत् न करोमि अद्य ते वचः

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=a,g=n,c=8,n=s
अथो अथो pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उचितम् उचित pos=a,g=n,c=2,n=s
अतो अतस् pos=i
अर्थ अर्थ pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s