Original

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥ १८ ॥

Segmented

धृतराष्ट्रस्य पुत्राणाम् अर्थे योत्स्यामि ते सुतैः बलम् च शक्तिम् च आस्थाय न वै त्वे अनृतम् वदे

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
बलम् बल pos=n,g=n,c=2,n=s
pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
आस्थाय आस्था pos=vi
pos=i
वै वै pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदे वद् pos=v,p=1,n=s,l=lat