Original

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् ।नैवायं न परो लोको विद्यते पापकर्मणाम् ॥ १७ ॥

Segmented

राज-किल्बिषिन् तेषाम् भर्तृ-पिण्ड-अपहारिणाम् न एव अयम् न परो लोको विद्यते पाप-कर्मणाम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
किल्बिषिन् किल्बिषिन् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
भर्तृ भर्तृ pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
अपहारिणाम् अपहारिन् pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p