Original

मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम् ।अपारे पारकामा ये त्यजेयं तानहं कथम् ॥ १४ ॥

Segmented

मया प्लवेन संग्रामम् तितीर्षन्ति दुरत्ययम् अपारे पार-कामाः ये त्यजेयम् तान् अहम् कथम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
प्लवेन प्लव pos=n,g=m,c=3,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
तितीर्षन्ति तितीर्ष् pos=v,p=3,n=p,l=lat
दुरत्ययम् दुरत्यय pos=a,g=m,c=2,n=s
अपारे अपार pos=n,g=n,c=7,n=s
पार पार pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i