Original

मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् ।मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ॥ १३ ॥

Segmented

मम प्राणेन ये शत्रूञ् शक्ताः प्रतिसमासितुम् मन्यन्ते ऽद्य कथम् तेषाम् अहम् भिन्द्याम् मनोरथम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
प्राणेन प्राण pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
शत्रूञ् शत्रु pos=n,g=m,c=2,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
प्रतिसमासितुम् प्रतिसमास् pos=vi
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
ऽद्य अद्य pos=i
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
भिन्द्याम् भिद् pos=v,p=1,n=s,l=vidhilin
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s