Original

सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् ।अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥ ११ ॥

Segmented

सर्व-कामैः संविभक्तः पूजितः च सदा भृशम् अहम् वै धार्तराष्ट्राणाम् कुर्याम् तद् अफलम् कथम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
संविभक्तः संविभज् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
सदा सदा pos=i
भृशम् भृशम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
अफलम् अफल pos=a,g=n,c=2,n=s
कथम् कथम् pos=i