Original

तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।पितरं चाभिजानामि तमहं सौहृदात्सदा ॥ ८ ॥

Segmented

तथा माम् अभिजानाति सूतः च अधिरथः सुतम् पितरम् च अभिजानामि तम् अहम् सौहृदात् सदा

Analysis

Word Lemma Parse
तथा तथा pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
सदा सदा pos=i