Original

तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥ ७ ॥

Segmented

तस्याः पिण्ड-व्यपनयम् कुर्याद् अस्मद्विधः कथम् धर्म-विद् धर्म-शास्त्रानाम् श्रवणे सततम् रतः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पिण्ड पिण्ड pos=n,comp=y
व्यपनयम् व्यपनय pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
श्रवणे श्रवण pos=n,g=n,c=7,n=s
सततम् सततम् pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part