Original

मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् ।सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥ ६ ॥

Segmented

मद्-स्नेहात् च एव राधायाः सद्यः क्षीरम् अवातरत् सा मे मूत्रम् पुरीषम् च प्रतिजग्राह माधव

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
राधायाः राधा pos=n,g=f,c=6,n=s
सद्यः सद्यस् pos=i
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
अवातरत् अवतृ pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
माधव माधव pos=n,g=m,c=8,n=s