Original

यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन ।तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥ ५५ ॥

Segmented

यावत् स्थास्यन्ति गिरयः सरितः च जनार्दन तावत् कीर्ति-भवः शब्दः शाश्वतो ऽयम् भविष्यति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
गिरयः गिरि pos=n,g=m,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तावत् तावत् pos=i
कीर्ति कीर्ति pos=n,comp=y
भवः भव pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt