Original

तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥ ५४ ॥

Segmented

तद् अत्र पुण्डरीकाक्ष विधत्स्व यद् अभीप्सितम् यथा कार्त्स्न्येन वार्ष्णेय क्षत्रम् स्वर्गम् अवाप्नुयात्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अभीप्सितम् अभीप्स् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin