Original

विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥ ५२ ॥

Segmented

विद्या-वृद्धाः वयः-वृद्धाः क्षत्रियाः क्षत्रिय-ऋषभ वृथा मृत्युम् न कुर्वीरन् त्वद्-कृते मधुसूदन

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
वयः वयस् pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वृथा वृथा pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
pos=i
कुर्वीरन् कृ pos=v,p=3,n=p,l=vidhilin
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s