Original

गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले ।स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥ ५१ ॥

Segmented

गान्धार्या सह रोदन्त्यः श्व-गृध्र-कुरर-आकुले

Analysis

Word Lemma Parse
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सह सह pos=i
रोदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
श्व श्वन् pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
कुरर कुरर pos=n,comp=y
आकुले आकुल pos=a,g=m,c=7,n=s