Original

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः ।हतेश्वरा हतसुता हतनाथाश्च केशव ॥ ५० ॥

Segmented

स्नुषाः च प्रस्नुषाः च एव धृतराष्ट्रस्य संगताः हत-ईश्वराः हत-सुत हत-नाथाः च केशव

Analysis

Word Lemma Parse
स्नुषाः स्नुषा pos=n,g=f,c=1,n=p
pos=i
प्रस्नुषाः प्रस्नुषा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
संगताः संगम् pos=va,g=f,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
सुत सुत pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
नाथाः नाथ pos=n,g=f,c=1,n=p
pos=i
केशव केशव pos=n,g=m,c=8,n=s