Original

दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥ ४९ ॥

Segmented

दुर्योधनम् यदा हन्ता भीमसेनो महा-बलः तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
यदा यदा pos=i
हन्ता हन् pos=v,p=3,n=s,l=lrt
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तदा तदा pos=i
समाप्स्यते समाप् pos=v,p=3,n=s,l=lrt
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s