Original

दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥ ४७ ॥

Segmented

दुःशासनस्य रुधिरम् यदा पास्यति पाण्डवः आनर्दम् नर्दतः सम्यक् तदा सुत्यम् भविष्यति

Analysis

Word Lemma Parse
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
यदा यदा pos=i
पास्यति पा pos=v,p=3,n=s,l=lrt
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आनर्दम् आनर्दम् pos=i
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
सम्यक् सम्यक् pos=i
तदा तदा pos=i
सुत्यम् सुत्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt