Original

यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥ ४६ ॥

Segmented

यदा द्रक्ष्यसि माम् कृष्ण निहतम् सव्यसाचिना पुनः चितिः तदा च अस्य यज्ञस्य अथ भविष्यति

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
चितिः चिति pos=n,g=f,c=1,n=s
तदा तदा pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
अथ अथ pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt