Original

यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् ।प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥ ४५ ॥

Segmented

यद् अब्रुवम् अहम् कृष्ण कटुकानि स्म पाण्डवान् प्रिय-अर्थम् धार्तराष्ट्रस्य तेन तप्ये ऽद्य कर्मणा

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कटुकानि कटुक pos=a,g=n,c=2,n=p
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
ऽद्य अद्य pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s