Original

प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति ।दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥ ४२ ॥

Segmented

प्रातिप्रस्थानिकम् कर्म सात्यकिः स करिष्यति दीक्षितो धार्तराष्ट्रो ऽत्र पत्नी च अस्य महा-चमूः

Analysis

Word Lemma Parse
प्रातिप्रस्थानिकम् प्रातिप्रस्थानिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
दीक्षितो दीक्ष् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
पत्नी पत्नी pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s