Original

इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥ ४१ ॥

Segmented

इषवो ऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना महा-रथ-प्रयुक्ताः च द्रोण-द्रौणि-प्रचोदिताः

Analysis

Word Lemma Parse
इषवो इषु pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
परिस्तोमा परिस्तोम pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
pos=i
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part