Original

इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः ।सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ ४० ॥

Segmented

इध्माः परिधयः च एव शक्त्यो ऽथ विमला गदाः सदस्या द्रोण-शिष्याः च कृपस्य च शरद्वतः

Analysis

Word Lemma Parse
इध्माः इध्म pos=n,g=m,c=1,n=p
परिधयः परिधि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शक्त्यो शक्ति pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
विमला विमल pos=a,g=f,c=1,n=p
गदाः गदा pos=n,g=f,c=1,n=p
सदस्या सदस्य pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
शरद्वतः शरद्वन्त् pos=n,g=m,c=6,n=s