Original

सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः ।कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥ ४ ॥

Segmented

सो ऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रो ऽस्मि धर्मतः कुन्त्या तु अहम् अपाकीर्णो यथा न कुशलम् तथा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपाकीर्णो अपाकृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
कुशलम् कुशल pos=n,g=n,c=1,n=s
तथा तथा pos=i