Original

नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥ ३६ ॥

Segmented

नकुलः सहदेवः च माद्री-पुत्रौ यशस्विनौ शामित्रम् तौ महा-वीर्यौ सम्यक् तत्र करिष्यतः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
शामित्रम् शामित्र pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
सम्यक् सम्यक् pos=i
तत्र तत्र pos=i
करिष्यतः कृ pos=v,p=3,n=d,l=lrt