Original

स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥ ३४ ॥

Segmented

स च एव तत्र धर्म-आत्मा शश्वद् राजा युधिष्ठिरः जपैः होमैः च संयुक्तो ब्रह्म-त्वम् कारयिष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शश्वद् शश्वत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
जपैः जप pos=n,g=m,c=3,n=p
होमैः होम pos=n,g=m,c=3,n=p
pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कारयिष्यति कारय् pos=v,p=3,n=s,l=lrt