Original

ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥ ३१ ॥

Segmented

ऐन्द्रम् पाशुपतम् ब्राह्मम् स्थूणाकर्णम् च माधव मन्त्राः तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
स्थूणाकर्णम् स्थूणाकर्ण pos=n,g=n,c=1,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s