Original

होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः ।गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥ ३० ॥

Segmented

होता च एव अत्र बीभत्सुः संनद्धः स कपिध्वजः गाण्डीवम् स्रुक् तथा आज्यम् च वीर्यम् पुंसाम् भविष्यति

Analysis

Word Lemma Parse
होता होतृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अत्र अत्र pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
pos=i
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
स्रुक् स्रुच् pos=n,g=f,c=1,n=s
तथा तथा pos=i
आज्यम् आज्य pos=n,g=n,c=1,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt