Original

कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥ ३ ॥

Segmented

कन्या गर्भम् समाधत्त भास्करात् माम् जनार्दन आदित्य-वचनात् च एव जातम् माम् सा व्यसर्जयत्

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
समाधत्त समाधा pos=v,p=3,n=s,l=lan
भास्करात् भास्कर pos=n,g=m,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
आदित्य आदित्य pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
जातम् जन् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan