Original

मातुलो भीमसेनस्य सेनजिच्च महारथः ।शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥ २७ ॥

Segmented

मातुलो भीमसेनस्य सेनजित् च महा-रथः शङ्खः पुत्रो विराटस्य निधिः त्वम् च जनार्दन

Analysis

Word Lemma Parse
मातुलो मातुल pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
सेनजित् सेनजित् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
निधिः निधि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s