Original

इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा ।इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥ २६ ॥

Segmented

इन्द्रगोपक-वर्णाः च केकया भ्रातरः तथा इन्द्रायुध-सवर्णः च कुन्तिभोजो महा-रथः

Analysis

Word Lemma Parse
इन्द्रगोपक इन्द्रगोपक pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
तथा तथा pos=i
इन्द्रायुध इन्द्रायुध pos=n,comp=y
सवर्णः सवर्ण pos=a,g=m,c=1,n=s
pos=i
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s