Original

पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥ २४ ॥

Segmented

पृथिवी तस्य राष्ट्रम् च यस्य भीमो महा-रथः नकुलः सहदेवः च द्रौपदेयाः च माधव

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s