Original

स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः ॥ २३ ॥

Segmented

स एव राजा धर्म-आत्मा शाश्वतो ऽस्तु युधिष्ठिरः नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
नेता नेतृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s