Original

मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम ।एतदत्र हितं मन्ये सर्वयादवनन्दन ॥ २० ॥

Segmented

मन्त्रस्य नियमम् कुर्याः त्वम् अत्र पुरुषोत्तम एतद् अत्र हितम् मन्ये सर्व-यादव-नन्दनैः

Analysis

Word Lemma Parse
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
हितम् हित pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
यादव यादव pos=n,comp=y
नन्दनैः नन्दन pos=a,g=m,c=8,n=s