Original

सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥ २ ॥

Segmented

सर्वम् च एव अभिजानामि पाण्डोः पुत्रो ऽस्मि धर्मतः निग्रहाद् धर्म-शास्त्रानाम् यथा त्वम् कृष्ण मन्यसे

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s
निग्रहाद् निग्रह pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat