Original

असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥ १९ ॥

Segmented

असंशयम् हित-अर्थाय ब्रूयाः त्वम् मधुसूदन सर्वम् च पाण्डवाः कुर्युः त्वद्-वशि-त्वात् न संशयः

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
त्वद् त्वद् pos=n,comp=y
वशि वशिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s