Original

यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥ १८ ॥

Segmented

यदि हि अद्य न गच्छेयम् द्वैरथम् सव्यसाचिना अकीर्तिः स्यात् हृषीकेश मम पार्थस्य च उभयोः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अद्य अद्य pos=i
pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
अकीर्तिः अकीर्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d