Original

वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन ।अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ १७ ॥

Segmented

वधाद् बन्धाद् भयाद् वा अपि लोभाद् वा अपि जनार्दन अनृतम् न उत्सहे कर्तुम् धार्तराष्ट्रस्य धीमतः

Analysis

Word Lemma Parse
वधाद् वध pos=n,g=m,c=5,n=s
बन्धाद् बन्ध pos=n,g=m,c=5,n=s
भयाद् भय pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
कर्तुम् कृ pos=vi
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s