Original

तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥ १६ ॥

Segmented

तस्माद् रणे द्वैरथे माम् प्रत्युद्यातारम् अच्युत वृतवान् परमम् हृष्टः प्रतीपम् सव्यसाचिनः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
रणे रण pos=n,g=m,c=7,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रत्युद्यातारम् प्रत्युद्यातृ pos=a,g=m,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
वृतवान् वृ pos=va,g=m,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s