Original

इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् ।आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥ १४ ॥

Segmented

इष्टम् च बहुभिः यज्ञैः सह सूतैः मया असकृत् आवाहाः च विवाहाः च सह सूतैः कृता मया

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
सह सह pos=i
सूतैः सूत pos=n,g=m,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
असकृत् असकृत् pos=i
आवाहाः आवाह pos=n,g=m,c=1,n=p
pos=i
विवाहाः विवाह pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
सूतैः सूत pos=n,g=m,c=3,n=p
कृता कृ pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s