Original

न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥ १२ ॥

Segmented

न पृथिव्या सकलया न सुवर्णस्य राशिभिः हर्षाद् भयाद् वा गोविन्द अनृतम् वक्तुम् उत्सहे

Analysis

Word Lemma Parse
pos=i
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s
सकलया सकल pos=a,g=f,c=3,n=s
pos=i
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
राशिभिः राशि pos=n,g=m,c=3,n=p
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
भयाद् भय pos=n,g=n,c=5,n=s
वा वा pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat