Original

तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥ ११ ॥

Segmented

तासु पुत्राः च पौत्राः च मम जाता जनार्दन तासु मे हृदयम् कृष्ण संजातम् काम-बन्धनम्

Analysis

Word Lemma Parse
तासु तद् pos=n,g=f,c=7,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तासु तद् pos=n,g=f,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
संजातम् संजन् pos=va,g=n,c=1,n=s,f=part
काम काम pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=1,n=s