Original

नाम मे वसुषेणेति कारयामास वै द्विजैः ।भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥ १० ॥

Segmented

नाम मे वसुषेणैः इति कारयामास वै द्विजैः भार्याः च वह् मम प्राप्ते यौवने तेन केशव

Analysis

Word Lemma Parse
नाम नामन् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वसुषेणैः वसुषेण pos=n,g=m,c=8,n=s
इति इति pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
वै वै pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
भार्याः भार्या pos=n,g=f,c=1,n=p
pos=i
वह् वह् pos=va,g=f,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
यौवने यौवन pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
केशव केशव pos=n,g=m,c=8,n=s