Original

कर्ण उवाच ।असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव ।सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥ १ ॥

Segmented

कर्ण उवाच असंशयम् सौहृदात् मे प्रणयात् च आत्थ केशव सख्येन च एव वार्ष्णेय श्रेयस्काम-तया एव च

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
केशव केशव pos=n,g=m,c=8,n=s
सख्येन सख्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
श्रेयस्काम श्रेयस्काम pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i