Original

एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ ९ ॥

Segmented

एतद् धनंजयो वाच्यो नित्य-उद्युक्तः वृकोदरः यद्-अर्थम् क्षत्रिया सूते तस्य कालो ऽयम् आगतः न हि वैरम् समासाद्य सीदन्ति पुरुष-ऋषभाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
नित्य नित्य pos=a,comp=y
उद्युक्तः उद्युज् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
सीदन्ति सद् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p