Original

नाहं तदभ्यसूयामि यथा वागभ्यभाषत ।नमो धर्माय महते धर्मो धारयति प्रजाः ॥ ८ ॥

Segmented

न अहम् तद् अभ्यसूयामि यथा वाग् अभ्यभाषत नमो धर्माय महते धर्मो धारयति प्रजाः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
नमो नमस् pos=n,g=n,c=1,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p