Original

तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत ।यथाहमेवं जानामि बलवन्तं दुरासदम् ।तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ॥ ६ ॥

Segmented

तम् सत्य-संधम् बीभत्सुम् सव्यसाचिनम् अच्युत यथा अहम् एवम् जानामि बलवन्तम् दुरासदम् तथा तद् अस्तु दाशार्ह यथा वाग् अभ्यभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
यथा यथा pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan